स्वस्तिवाचनम् हिंदी में याद करें

 

स्वस्तिवाचनम्

ॐ आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिदः ।
ॐ आ नो भद्राहा क्रतवो यन्तु विश् वतोऽ दब्धासो अपरीतास उद् भिदहा । 
देवा नो यथा सदमिद्वृधे असन्नप्रायुवो रक्षितारो दिवे दिवे ॥ १ ॥ 
देवा नो यथा सद मिद वृधे असन्न प्रायुवो रक्षि तारो दिवे दिवे ॥१॥

देवानां भद्रा सुमतिरृजूयतां देवाना ० रातिरभि नो निवर्तताम् ।
देवानां भद्रा सुमतिर् ऋ जूयतां देवाना गुंग राति रभि नो निवर्  तताम् ।

देवाना० सख्यमुपसेदिमा वयं देवा न आयुः प्रतिरन्तु जीवसे ॥ २ ॥ 
देवाना गुंग सख्य मुप सेदिमा वयं देवा न आयुहु प्रति रन्तु जीव से ॥ २

तान्पूर्वया निविदा हूमहे वयं भगं मित्रमदितिन्दक्षमस्त्रिधम् ।
तान् पूर् वया निविदा हूमहे वयं भगं मित्र मदि तिन्दक्ष मस्त्रि धम् ।

अर्यमणं वरुणठ० सोममश्विना सरस्वती नः सुभगा मयस्करत् ॥३॥
अर्य मणम् वरुण गुंग् सोम मश्  विना सरस्वती नः सुभगा मयस् करत् ॥ ३ ॥

तन्नो वातो मयो भुव्वातु भेषजन्तन्माता पृथिवी तत्पिता द्यौः ।
तन्नो वातो मयो भुव् वातु भेष जन्तन् माता पृथिवी तत्  पिता द्यौहु ।
तद्ग्रावाणः सोमसुतो मयोभुवस्तदश्विना शृणु तन्धिष्ण्या युवम् ॥ ४ ॥ 
तद् ग्रावाणहा सोम सुतो मयो भुवस्त दश् विना शृणु तन्धिष्  ण्या युवम् ॥ ४ ॥ 

तमीशानं जगतस्तस्त्थुषस्पतिं धियं जिन्वमवसे हूमहे वयम् । 
तमी शानम् जगतस् तस् त्थु षस् पतिं धियं जिन् वमवसे हूमहे वयम् । 

पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धः स्वस्तये ॥ ५ ॥
पूखा नो यथा वेद साम सद् वृधे रक्षिता पायुर दब्धहा स्वस्तये ॥ ५ ॥

Share Us On -

Scroll to Top