स्वस्तिवाचन भाग 2

स्वस्तिवाचन भाग 2

 

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । 

स्वस्ति न इन्द्रो वृद् धश्र वाहा स्वस्ति नहा पूखा विश्व वेदाहा । 

 

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ ६ ॥

स्वस्ति नस्ता रक्ष्यो अरिष्ट नेमिहि स्वस्ति नो बृहस्पतिर् दधातु ॥६॥

 

पृषदश्वा मरुतः पृश्निमातरः शुभं यावानो विदथे षु जग्मयः ।

पृष दश्वा मरुतहा पृश्नि मातरहा शुभन् यावानो विद थे खु जग्मयहा ।

 

अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसागमन्त्रिह ॥ ७ ॥

अग्नि जिह्वा मनवहा सूर चक्षसो विश्वे नो देवा अवसा गमन्निह ॥ ७ ॥

 

भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । 

भद्रं कर्णे भिहि शृणु याम देवा भद्रं पश्ये माक्ष भिर्य जत्राहा । 

 

स्थिरै रङ्गैस्तुष्टुवार्ट• सस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥ ८ ॥

स्थिरै रंगैस् तुष्टुवा गुंग सस्तनू भिर व्य शे महि देव हितं यदायुः ॥ ८ ॥

 à¤¶à¤¤à¤®à¤¿à¤¨à¥à¤¨à¥ शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम्। 

शत मिन्नु शरदो अन्ति देवा यत्रा नश् चक्रा जरसम् तनूनाम्।

 

पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥ ९ ॥

पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिख तायुर् गन्तोहो ॥ ९ ॥

 

अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः । 

अदितिर द्यौ रदिति रन्तरिक्ष मदितिर् माता स पिता स पुत्राहा । 

 

विश्वे देवा अदितिः पञ्चजना अदितिर्जातमदितिर्जनित्वम् ॥ १० ॥

विश्वे देवा अदितिहि पञ्च जना अदितिर् जात मदितिर् जनित्वम् ॥ १० ॥

 

द्यौ: शान्तिरन्तरिक्ष● शान्तिः पृथिवी शान्तिरापः शान्ति रोषधयः शान्तिः । 

द्यौहू शान्ति रन्तरिक्ष गुंग शान्तिहि पृथिवी शान्ति रापहा शान्ति रोख धयहा शान्तिहि । 

 

वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्तिः सर्व० शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि ॥ ११ ॥ 

वनस्पतयहा शान्तिर् विश्वे देवाः शान्तिर् बृह्म शान्तिहि सर्व गुंग शान्तिहि शान्ति रेव शान्तिहि सा मा शान्ति रेधिहि ॥ ११ ॥

 

यतोयतः समीहसे ततो नो अभयं कुरु । 

जतो जतहा समीह से ततो नो अभयम् कुरु । 

 

शं नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः ॥ १२ ॥

शन् नहा कुरु प्रजाभ्योऽ भयन् नहा पशुभ् यहा ॥ १२ ॥

 

सुशान्तिः सर्वारिष्टशान्तिर्भवतु ॥

सुशान्तिहि सर्वा रिष्ट शान्तिर् भवतु ॥

 

Share Us On -

Scroll to Top